Original

अपराह्णे ततो राजन्प्रावर्तत महान्रणः ।तावकानां च बलिनां परेषां चैव भारत ॥ २० ॥

Segmented

अपराह्णे ततो राजन् प्रावर्तत महान् रणः तावकानाम् च बलिनाम् परेषाम् च एव भारत

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
रणः रण pos=n,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s