Original

एकीभूताः पुनश्चैव तव पुत्रा महारथाः ।समेत्य समरे भीमं योधयामासुरुद्यताः ॥ २ ॥

Segmented

एकीभूताः पुनः च एव तव पुत्रा महा-रथाः समेत्य समरे भीमम् योधयामासुः उद्यताः

Analysis

Word Lemma Parse
एकीभूताः एकीभू pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part