Original

दुर्योधनप्रभृतयः प्रगृहीतशरासनाः ।भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ १९ ॥

Segmented

दुर्योधन-प्रभृतयः प्रगृहीत-शरासनाः भृशम् अश्वैः प्रजवितैः प्रययुः यत्र ते रथाः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनाः शरासन pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
अश्वैः अश्व pos=n,g=m,c=3,n=p
प्रजवितैः प्रजवित pos=a,g=m,c=3,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p