Original

अथाभिमन्युं समरे भीमसेनेन संगतम् ।पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः ॥ १८ ॥

Segmented

अथ अभिमन्युम् समरे भीमसेनेन संगतम् पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महा-रथाः

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p