Original

तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ १७ ॥

Segmented

तान् न अमृष्यत कौन्तेयो जीवमाना गता इति अन्वीय च पुनः सर्वान् ते पुत्रान् अपीडयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
जीवमाना जीव् pos=va,g=m,c=1,n=p,f=part
गता गम् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
अन्वीय अन्वि pos=vi
pos=i
पुनः पुनर् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan