Original

महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् ।तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ १६ ॥

Segmented

महा-आहवे दीप्यमानान् सुवर्ण-कवच-उज्ज्वलान् तत्यजुः समरे भीमम् तव पुत्रा महा-बलाः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
दीप्यमानान् दीप् pos=va,g=m,c=2,n=p,f=part
सुवर्ण सुवर्ण pos=n,comp=y
कवच कवच pos=n,comp=y
उज्ज्वलान् उज्ज्वल pos=a,g=m,c=2,n=p
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p