Original

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ १५ ॥

Segmented

दृष्ट्वा रथ-स्थान् तान् शूरान् सूर्य-अग्नि-सम-तेजस् सर्वान् एव महा-इष्वासान् भ्राजमानाञ् श्रिया वृतान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
भ्राजमानाञ् भ्राज् pos=va,g=m,c=2,n=p,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वृतान् वृ pos=va,g=m,c=2,n=p,f=part