Original

प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ॥ १४ ॥

Segmented

प्रेषिता धर्मराजेन भीमसेन-पदानुगाः प्रत्युद्ययुः महा-राज तव पुत्रात् महा-बलान्

Analysis

Word Lemma Parse
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भीमसेन भीमसेन pos=n,comp=y
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p