Original

ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः ।अभिमन्युप्रभृतयस्ते द्वादश महारथाः ॥ १३ ॥

Segmented

ततः संस्थाप्य समरे स्वानि अनीकानि सर्वशः अभिमन्यु-प्रभृतयः ते द्वादश महा-रथाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संस्थाप्य संस्थापय् pos=vi
समरे समर pos=n,g=m,c=7,n=s
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
अभिमन्यु अभिमन्यु pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p