Original

तथेतरांस्तव सुतांस्ताडयामास भारत ।शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः ॥ १२ ॥

Segmented

तथा इतरान् ते सुतान् ताडयामास भारत शरैः बहुविधैः संख्ये रुक्म-पुङ्खैः सु वेगितैः

Analysis

Word Lemma Parse
तथा तथा pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सु सु pos=i
वेगितैः वेगित pos=a,g=m,c=3,n=p