Original

भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् ।चित्रसेनं महाराज तव पुत्रं महायशाः ॥ ११ ॥

Segmented

भृशम् क्रुद्धः च तेजस्वी नाराचेन समर्पयत् चित्रसेनम् महा-राज तव पुत्रम् महा-यशाः

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s