Original

संजय उवाच ।ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा ।शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ १ ॥

Segmented

संजय उवाच ततो दुर्योधनो राजा मोहात् प्रत्यागतः तदा शर-वर्षैः पुनः भीमम् प्रत्यवारयद् अच्युतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
प्रत्यागतः प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
प्रत्यवारयद् प्रतिवारय् pos=v,p=3,n=s,l=lan
अच्युतम् अच्युत pos=a,g=m,c=2,n=s