Original

धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः ।भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ ८ ॥

Segmented

धार्तराष्ट्रान् सु संक्रुद्धान् दृष्ट्वा भीमो महा-बलः भीष्मेण समरे गुप्ताम् प्रविवेश महा-चमूम्

Analysis

Word Lemma Parse
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
सु सु pos=i
संक्रुद्धान् संक्रुध् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
समरे समर pos=n,g=m,c=7,n=s
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s