Original

वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ॥ ७० ॥

Segmented

वध्यमानम् तु तत् सैन्यम् द्रोणेन निशितैः शरैः व्यभ्रमत् तत्र तत्र एव क्षोभ्यमाण इव अर्णवः

Analysis

Word Lemma Parse
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
व्यभ्रमत् विभ्रम् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
क्षोभ्यमाण क्षोभय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s