Original

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ॥ ७ ॥

Segmented

चारुचित्रम् सुवर्माणम् दुष्कर्णम् कर्णम् एव च एतान् अन्यान् च सु बहून् समीप-स्थान् महा-रथान्

Analysis

Word Lemma Parse
चारुचित्रम् चारुचित्र pos=n,g=m,c=2,n=s
सुवर्माणम् सुवर्मन् pos=n,g=m,c=2,n=s
दुष्कर्णम् दुष्कर्ण pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p