Original

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ॥ ६९ ॥

Segmented

तत् प्रभग्नम् बलम् दृष्ट्वा द्रोणेन अमित-तेजसा न अशक्नुवन् वारयितुम् समस्ताः ते महा-रथाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
समस्ताः समस्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p