Original

ततः सरथनागाश्वा समकम्पत वाहिनी ।पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ ६८ ॥

Segmented

ततः स रथ-नाग-अश्वा समकम्पत वाहिनी पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वा अश्व pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part