Original

हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः ।आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ ६७ ॥

Segmented

हत-अश्वात् स रथात् तूर्णम् अवप्लुत्य महा-रथः आरुरोह महा-बाहुः अभिमन्योः महा-रथम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s