Original

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् ।क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ॥ ६२ ॥

Segmented

तस्य अभिपत् तूर्णम् भारद्वाजः प्रतापवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिपत् अभिपत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s