Original

दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः ।नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ ६० ॥

Segmented

दृष्ट्वा च सहसा आयान्तम् पाञ्चाल्यो गुरुम् आत्मनः न अशंसत वधम् वीरः पुत्राणाम् तव पार्षतः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
सहसा सहसा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अशंसत शंस् pos=v,p=3,n=s,l=lan
वधम् वध pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s