Original

तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् ।बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ॥ ५९ ॥

Segmented

तौ च दृष्ट्वा महा-इष्वासान् अभिमन्यु-पुरोगमान् बभूवतुः मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
अभिमन्यु अभिमन्यु pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
बभूवतुः भू pos=v,p=3,n=d,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
निघ्नन्तौ निहन् pos=va,g=m,c=1,n=d,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s