Original

तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः ।परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ॥ ५८ ॥

Segmented

ते ऽभियाता महा-इष्वासाः सुवर्ण-विकृत-ध्वजाः परीप्सन्तो ऽभ्यधावन्त धृष्टद्युम्न-वृकोदरौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभियाता अभिया pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d