Original

ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः ।बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ ५५ ॥

Segmented

ते कृत्वा समरे व्यूहम् सूचीमुखम् अरिंदमाः बिभिदुः धार्तराष्ट्राणाम् तद् रथ-अनीकम् आहवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
समरे समर pos=n,g=n,c=7,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
सूचीमुखम् सूचीमुख pos=n,g=n,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s