Original

त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः ।बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥ ५३ ॥

Segmented

त एवम् समनुज्ञाताः शूरा विक्रम्-योधिन् बाढम् इति एवम् उक्त्वा तु सर्वे पुरुष-मानिनः मध्यन्दिन-गते सूर्ये प्रययुः सर्व एव हि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
समनुज्ञाताः समनुज्ञा pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
विक्रम् विक्रम् pos=va,comp=y,f=part
योधिन् योधिन् pos=n,g=m,c=1,n=p
बाढम् बाढम् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
मध्यन्दिन मध्यंदिन pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
हि हि pos=i