Original

ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ।गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ॥ ५१ ॥

Segmented

ततो युधिष्ठिरः प्राह समाहूय स्व-सैनिकान् गच्छन्तु पदवीम् शक्त्या भीम-पार्षतयोः युधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
समाहूय समाह्वा pos=vi
स्व स्व pos=a,comp=y
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
पदवीम् पदवी pos=n,g=f,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=6,n=s
भीम भीम pos=n,comp=y
पार्षतयोः पार्षत pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s