Original

अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः ।पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ॥ ५० ॥

Segmented

अथ प्रत्यागत-प्राणाः ते पुत्रा महा-रथाः पुनः युद्धाय समरे प्रययुः भीम-पार्षतौ

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रत्यागत प्रत्यागम् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समरे समर pos=n,g=m,c=7,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
भीम भीम pos=n,comp=y
पार्षतौ पार्षत pos=n,g=m,c=2,n=d