Original

भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् ।आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ ५ ॥

Segmented

भीमसेनः तु निशितैः बाणैः भित्त्वा महा-चमूम् आससाद ततो वीरः सर्वान् दुर्योधन-अनुजान्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
भित्त्वा भिद् pos=vi
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
अनुजान् अनुज pos=n,g=m,c=2,n=p