Original

मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ।ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ॥ ४९ ॥

Segmented

मोह-आविष्टान् च ते पुत्रान् अपश्यत् स महा-रथः ततः प्रज्ञा-अस्त्रम् आदाय मोहन-अस्त्रम् व्यशातयत्

Analysis

Word Lemma Parse
मोह मोह pos=n,comp=y
आविष्टान् आविश् pos=va,g=m,c=2,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रज्ञा प्रज्ञा pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
मोहन मोहन pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan