Original

ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् ।तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ।धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ॥ ४८ ॥

Segmented

ततो द्रोणो राज-गृद्धी त्वरितो ऽभिययौ रणात् तत्र अपश्यत् महा-इष्वासः भारद्वाजः प्रतापवान् धृष्टद्युम्नम् च भीमम् च विचरन्तौ महा-रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभिययौ अभिया pos=v,p=3,n=s,l=lit
रणात् रण pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
विचरन्तौ विचर् pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s