Original

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः ।प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ ४७ ॥

Segmented

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृताम् वरः प्रमोहन-अस्त्रेण रणे मोहितान् आत्मजान् ते

Analysis

Word Lemma Parse
अथ अथ pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
प्रमोहन प्रमोहन pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
मोहितान् मोहय् pos=va,g=m,c=2,n=p,f=part
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s