Original

जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ ४६ ॥

Segmented

जित्वा तु द्रुपदम् द्रोणः शङ्खम् दध्मौ प्रतापवान् तस्य शङ्ख-स्वनम् श्रुत्वा वित्रेसुः सर्व-सोमकाः

Analysis

Word Lemma Parse
जित्वा जि pos=vi
तु तु pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शङ्ख शङ्ख pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p