Original

सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः ।अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ॥ ४५ ॥

Segmented

सो अतिविद्धः तदा राजन् रणे द्रोणेन पार्थिवः अपायाद् द्रुपदो राजन् पूर्व-वैरम् अनुस्मरन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अपायाद् अपया pos=v,p=3,n=s,l=lan
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part