Original

एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः ।द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ ४४ ॥

Segmented

एतस्मिन्न् एव काले तु द्रोणः शस्त्रभृताम् वरः द्रुपदम् त्रिभिः आसाद्य शरैः विव्याध दारुणैः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आसाद्य आसादय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दारुणैः दारुण pos=a,g=m,c=3,n=p