Original

ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः ।प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात् ।परीतकालानिव नष्टसंज्ञान्मोहोपेतांस्तव पुत्रान्निशम्य ॥ ४३ ॥

Segmented

ततो व्यमुह्यन्त रणे नृ-वीराः प्रमोहन-अस्त्र-आहन्-बुद्धि-सत्त्वाः प्रदुद्रुवुः कुरवः च एव सर्वे स वाजि-नागाः स रथाः समन्तात् परीत-कालान् इव नष्ट-संज्ञान् मोह-उपेतान् ते पुत्रान् निशाम्य

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यमुह्यन्त विमुह् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
प्रमोहन प्रमोहन pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
आहन् आहन् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वाजि वाजिन् pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
परीत परी pos=va,comp=y,f=part
कालान् काल pos=n,g=m,c=2,n=p
इव इव pos=i
नष्ट नश् pos=va,comp=y,f=part
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
मोह मोह pos=n,comp=y
उपेतान् उपे pos=va,g=m,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
निशाम्य निशामय् pos=vi