Original

समभ्युदीर्णांश्च तवात्मजांस्तथा निशाम्य वीरानभितः स्थितान्रणे ।जिघांसुरुग्रं द्रुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः ।क्रुद्धो भृशं तव पुत्रेषु राजन्दैत्येषु यद्वत्समरे महेन्द्रः ॥ ४२ ॥

Segmented

समभ्युदीर्णान् च ते आत्मजान् तथा निशाम्य वीरान् अभितः स्थितान् रणे जिघांसुः उग्रम् द्रुपद-आत्मजः युवा प्रमोहन-अस्त्रम् युयुजे महा-रथः क्रुद्धो भृशम् तव पुत्रेषु राजन् दैत्येषु यद्वत् समरे महा-इन्द्रः

Analysis

Word Lemma Parse
समभ्युदीर्णान् समभ्युदीर् pos=va,g=m,c=2,n=p,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
तथा तथा pos=i
निशाम्य निशामय् pos=vi
वीरान् वीर pos=n,g=m,c=2,n=p
अभितः अभितस् pos=i
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
प्रमोहन प्रमोहन pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
युयुजे युज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दैत्येषु दैत्य pos=n,g=m,c=7,n=p
यद्वत् यद्वत् pos=i
समरे समर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s