Original

प्रगृह्य चित्राणि धनूंषि वीरा ज्यानेमिघोषैः प्रविकम्पयन्तः ।शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः ।निहत्य तांश्चापि शरैः सुतीक्ष्णैर्न विव्यथे समरे चित्रयोधी ॥ ४१ ॥

Segmented

प्रगृह्य चित्राणि धनूंषि वीरा ज्या-नेमि-घोषैः प्रविकम्पयन्तः शरैः अवर्षन् द्रुपदस्य पुत्रम् यथा अम्बुदाः भूधरम् वारि-जालैः निहत्य तान् च अपि शरैः सु तीक्ष्णैः न विव्यथे समरे चित्र-योधी

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
चित्राणि चित्र pos=a,g=n,c=2,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ज्या ज्या pos=n,comp=y
नेमि नेमि pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
प्रविकम्पयन्तः प्रविकम्पय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अवर्षन् वृष् pos=v,p=3,n=p,l=lan
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p
भूधरम् भूधर pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
निहत्य निहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s