Original

श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः ।वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः ॥ ४० ॥

Segmented

श्रुत्वा तु वाक्यम् तम् अमृष्यमाणा ज्येष्ठ-आज्ञया चोदिता धार्तराष्ट्राः वधाय निष्पेतुः उदायुधाः ते युग-क्षये केतवो यद्वद् उग्राः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अमृष्यमाणा अमृष्यमाण pos=a,g=m,c=1,n=p
ज्येष्ठ ज्येष्ठ pos=a,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
वधाय वध pos=n,g=m,c=4,n=s
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
केतवो केतु pos=n,g=m,c=1,n=p
यद्वद् यद्वत् pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p