Original

तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् ।शृणु युद्धं यथावृत्तं शंसतो मम मारिष ॥ ४ ॥

Segmented

तस्माद् राजन् स्थिरो भूत्वा प्राप्य इदम् व्यसनम् महत् शृणु युद्धम् यथावृत्तम् शंसतो मम मारिष

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्राप्य प्राप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=a,g=n,c=2,n=s
शंसतो शंस् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s