Original

निःशल्यमेनं च चकार तूर्णमारोपयच्चात्मरथं महात्मा ।भृशं परिष्वज्य च भीमसेनमाश्वासयामास च शत्रुमध्ये ॥ ३८ ॥

Segmented

निःशल्यम् एनम् च चकार तूर्णम् आरोपयत् च आत्म-रथम् महात्मा भृशम् परिष्वज्य च भीमसेनम् आश्वासयामास च शत्रु-मध्ये

Analysis

Word Lemma Parse
निःशल्यम् निःशल्य pos=a,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
pos=i
आत्म आत्मन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
परिष्वज्य परिष्वज् pos=vi
pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
pos=i
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s