Original

अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम् ।आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ॥ ३७ ॥

Segmented

अथ उपगच्छत् शर-विक्षन्-अङ्गम् पदातिनम् क्रोध-विषम् वमन्तम् आश्वासयन् पार्षतो भीमसेनम् गदा-हस्तम् कालम् इव अन्तकाले

Analysis

Word Lemma Parse
अथ अथ pos=i
उपगच्छत् उपगम् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
विक्षन् विक्षन् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
वमन्तम् वम् pos=va,g=m,c=2,n=s,f=part
आश्वासयन् आश्वासय् pos=va,g=m,c=1,n=s,f=part
पार्षतो पार्षत pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s