Original

अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरैः ।सैन्येन घोरेण सुसंगतेन दृष्ट्वा बली पार्षतो भीमसेनम् ॥ ३६ ॥

Segmented

अभिद्रुतम् शस्त्रभृताम् वरिष्ठम् समन्ततः पाण्डवम् लोक-वीरैः सैन्येन घोरेण सु संगतेन दृष्ट्वा बली पार्षतो भीमसेनम्

Analysis

Word Lemma Parse
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
समन्ततः समन्ततः pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
वीरैः वीर pos=n,g=m,c=3,n=p
सैन्येन सैन्य pos=n,g=n,c=3,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
सु सु pos=i
संगतेन संगम् pos=va,g=n,c=3,n=s,f=part
दृष्ट्वा दृश् pos=vi
बली बलिन् pos=a,g=m,c=1,n=s
पार्षतो पार्षत pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s