Original

हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष ।वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ ३४ ॥

Segmented

हाहाकारः च संजज्ञे तव सैन्यस्य मारिष वध्यतो भीमसेनेन कृतिना चित्र-योधिना

Analysis

Word Lemma Parse
हाहाकारः हाहाकार pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
वध्यतो वध् pos=va,g=n,c=6,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
कृतिना कृतिन् pos=a,g=m,c=3,n=s
चित्र चित्र pos=a,comp=y
योधिना योधिन् pos=a,g=m,c=3,n=s