Original

ते हन्यमानाः समरे रथिनः सादिनस्तथा ।पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ॥ ३३ ॥

Segmented

ते हन्यमानाः समरे रथिनः सादिनः तथा पादाता दन्तिन् च एव चक्रुः आर्त-स्वरम् महत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
पादाता पादात pos=n,g=m,c=1,n=p
दन्तिन् दन्तिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s