Original

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ॥ ३० ॥

Segmented

सो ऽहम् तत्र गमिष्यामि यत्र यातो वृकोदरः निघ्नन्तम् माम् अरीन् पश्य दानवान् इव वासवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s