Original

आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते ।इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ ३ ॥

Segmented

आत्मना हि कृतम् कर्म आत्मना एव उपभुज्यते इह वा प्रेत्य वा राजन् त्वया प्राप्तम् यथातथम्

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat
इह इह pos=i
वा वा pos=i
प्रेत्य प्रे pos=vi
वा वा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s