Original

मम भीमः सखा चैव संबन्धी च महाबलः ।भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ २९ ॥

Segmented

मम भीमः सखा च एव संबन्धी च महा-बलः भक्तो ऽस्मान् भक्तिमान् च अहम् तम् अपि अरि-निषूदनम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भक्तो भक्त pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अरि अरि pos=n,comp=y
निषूदनम् निषूदन pos=n,g=m,c=2,n=s