Original

अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः ।यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ॥ २८ ॥

Segmented

अस्वस्ति तस्य कुर्वन्ति देवाः स अग्नि-पुरोगमाः यः सहायान् परित्यज्य स्वस्तिमान् आव्रजेद् गृहान्

Analysis

Word Lemma Parse
अस्वस्ति अस्वस्ति pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
यः यद् pos=n,g=m,c=1,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
आव्रजेद् आव्रज् pos=v,p=3,n=s,l=vidhilin
गृहान् गृह pos=n,g=m,c=2,n=p