Original

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः ।प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ २५ ॥

Segmented

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नो ऽपि पार्षतः प्रत्युवाच ततः सूतम् रण-मध्ये महा-बलः

Analysis

Word Lemma Parse
विशोकस्य विशोक pos=a,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मध्ये मध्ये pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s