Original

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके ।भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ २४ ॥

Segmented

तस्मिन् तु तुमुले युद्धे वर्तमाने भयानके भित्त्वा राजन् महा-व्यूहम् प्रविवेश सखा तव

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
भयानके भयानक pos=a,g=n,c=7,n=s
भित्त्वा भिद् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=1,n=s,l=lit
सखा सखि pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s