Original

प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ॥ २१ ॥

Segmented

प्रविष्टो धार्तराष्ट्राणाम् एतद् बल-महा-अर्णवम् माम् उक्त्वा पुरुष-व्याघ्र प्रीति-युक्तम् इदम् वचः

Analysis

Word Lemma Parse
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
उक्त्वा वच् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s